Friday, July 30, 2010

Chapter 6 ॥ षष्टोध्याम्॥

अष्टावक्र उवाच ॥
आकाशवदनन्तोऽहं घटवत प्र् ाकृ त ं जगत ।्
इतत ऻान ं तथतै स्य न त्यागो न ग्रहो रम् ॥ ६-१॥
janaka uvāca
ākāśavadananto'haṁ ghaṭavat prākṛtaṁ jagat
iti jñānaṁ tathaitasya na tyāgo na graho layaḥ
Janaka: I am infinite like space, and the natural world is like a jar.
To know this is knowledge, and then there is neither
renunciation, acceptance or cessation of it.
भहोदतधतयवाहं स प्रऩंचो वीतचसऽतन्नब् ।
इतत ऻान ं तथतै स्य न त्यागो न ग्रहो रम् ॥ ६-२॥
mahodadhirivāhaṁ sa prapaṁco vīcisa'nnibhaḥ
iti jñānaṁ tathaitasya na tyāgo na graho layaḥ

I am like the ocean, and the multiplicity of objects is comparable
to a wave. To know this is knowledge, and then there is neither
renunciation, acceptance or cessation of it.
अहं स शतुिसङ्काशो रूप्यवद ्तवश्वकिना ।
इतत ऻान ं तथतै स्य न त्यागो न ग्रहो रम् ॥ ६-३॥
ahaṁ sa śuktisaṅkāśo rūpyavad viśvakalpanā
iti jñānaṁ tathaitasya na tyāgo na graho layaḥ
I am like the mother of pearl, and the imagined world is like the
silver. To know this is knowledge, and then there is neither
renunciation, acceptance or cessation of it.
अहं वा सवबभ तू षे ुसवबभ तू ान्यथो भतम ।
इतत ऻान ं तथतै स्य न त्यागो न ग्रहो रम् ॥ ६-४॥
ahaṁ vā sarvabhūteṣu sarvabhūtānyatho mayi
iti jñānaṁ tathaitasya na tyāgo na graho layaḥ
Alternatively, I am in all beings, and all beings are in me. To
know this is knowledge, and then there is neither renunciation,
acceptance or cessation of it.

No comments:

Post a Comment

hi write your comments here