Friday, July 30, 2010

Chapter 19 ॥एकोनतवंशोऽध्याम्॥

जनक उवाच ॥
तत्त्वतवऻानसन्दंशभादाम हृदमोदयात ।्
नातवधऩयाभशशभ ल्योिाय् कृ तो भमा ॥ १९-१॥
janaka uvāca
tattvavijñānasandaṁśamādāya hṛdayodarāt
nāvidhaparāmarśaśalyoddhāraḥ kṛto mayā
Janaka: Using the tweezers of the knowledge of the truth I have
managed to extract the painful thorn of endless opinions from
the recesses of my heart.
क्व धभ्भ क्व च वा काभ् क्व चाथ्भ क्व तववते कता ।
क्व द्वतै ं क्व च वाऽद्वतै ंस्वभतहति तस्थतस्य भ े॥ १९-२॥
kva dharmaḥ kva ca vā kāmaḥ kva cārthaḥ kva vivekitā
kva dvaitaṁ kva ca vā'dvaitaṁ svamahimni sthitasya me


For me, established in my own glory, there is no religion,
sensuality, possessions, philosophy, duality or even non-duality.
क्व बतू ं क्व बतवष्यद ्वा वतभभ ानभतऩ क्व वा ।
क्व दशे ् क्व च वा तनत्य ंस्वभतहति तस्थतस्य भ॥े १९-३॥
kva bhūtaṁ kva bhaviṣyad vā vartamānamapi kva vā
kva deśaḥ kva ca vā nityaṁ svamahimni sthitasya me
For me established in my own glory, there is no past, future or
present. There is no space or even eternity.
क्व चात्मा क्व च वानात्मा क्व शबु ं क्वाशबु ं मथा ।
क्व तचन्ता क्व च वातचन्ता स्वभतहति तस्थतस्य भ॥े १९-४
kva cātmā kva ca vānātmā kva śubhaṁ kvāśubhaṁ yathā
kva cintā kva ca vācintā svamahimni sthitasya me
For me established in my own glory, there is no self or non-self,
no good or evil, no thought or even absence of thought.
क्व स्वप्न् क्व सषु तुप्तवा भ क्व च जागयण ं तथा ।
क्व ततुयम ं बम ं वातऩ स्वभतहति तस्थतस्य भ े॥ १९-५॥
kva svapnaḥ kva suṣuptirvā kva ca jāgaraṇaṁ tathā
kva turīyaṁ bhayaṁ vāpi svamahimni sthitasya me
For me established in my own glory, there is no dreaming or
deep sleep, no waking nor fourth state beyond them, and
certainly no fear.
क्व दूयं क्व सभीऩं वा फाह्यं क्वाभ्यन्तयं क्व वा ।
क्व स्थूरं क्व च वा सक्ष्मू ंस्वभतहति तस्थतस्य भ॥े १९-६॥
kva dūraṁ kva samīpaṁ vā bāhyaṁ kvābhyantaraṁ kva vā
kva sthūlaṁ kva ca vā sūkṣmaṁ svamahimni sthitasya me
For me established in my own glory, there is nothing far away
and nothing near, nothing within or without, nothing large and
nothing small.
क्व भत्यृ जु ीतवत ं वा क्व रोका् क्वास्य क्व रौतककं ।
क्व रम् क्व सभातधवा भस्वभतहति तस्थतस्य भ े॥ १९-७॥
kva mṛtyurjīvitaṁ vā kva lokāḥ kvāsya kva laukikam
kva layaḥ kva samādhirvā svamahimni sthitasya me

For me established in my own glory, there is no life or death, no
worlds or things of this world, no distraction and no stillness of
mind.
अरं तत्रवगकभ थमा मोगस्य कथमाप्यरं ।
अरं तवऻानकथमा तवश्रान्तस्य भभात्मतन ॥ १९-८॥
alaṁ trivargakathayā yogasya kathayāpyalam
alaṁ vijñānakathayā viśrāntasya mamātmani
For me remaining in myself, there is no need for talk of the three
goals of life, of yoga or of knowledge.

No comments:

Post a Comment

hi write your comments here