Saturday, July 31, 2010

Chapter 20 ॥तवंशतततभोध्याम्॥

जनक उवाच ॥
क्व बूतातन क्व देहो वा क्वेतन्द्यमातण क्व वा भन् ।
क्व शन्यू ं क्व च नयै ाश्म ं भत्स्वरूऩ ेतनयंजन े॥ २०-१॥
janaka uvāca
kva bhūtāni kva deho vā kvendriyāṇi kva vā manaḥ
kva śūnyaṁ kva ca nairāśyaṁ matsvarūpe niraṁjane
Janaka: In my unblemished nature there are no elements, no
body, no faculties no mind. There is no void and no despair.
क्व शास्त्र ं क्वात्मतवऻान ं क्व वा तनतवषभ म ं भन् ।
क्व ततृ प्त् क्व तवतष्णृ ात्व ं गतद्वन्द्वस्य भ े सदा ॥ २०-२॥
kva śāstraṁ kvātmavijñānaṁ kva vā nirviṣayaṁ manaḥ
kva tṛptiḥ kva vitṛṣṇātvaṁ gatadvandvasya me sadā
For me, free from the sense of dualism, there are no scriptures, no
self-knowledge, no mind free from an object, no satisfaction and
no freedom from desire.
क्व तवर्द्या क्व च वातवर्द्या क्वाहं क्वेदं भभ क्व वा ।
क्व फन्ध क्व च वा भोऺ् स्वरूऩस्य क्व रूतऩता ॥ २०-३॥
kva vidyā kva ca vāvidyā kvāhaṁ kvedaṁ mama kva vā
kva bandha kva ca vā mokṣaḥ svarūpasya kva rūpit
There is no knowledge or ignorance, no "me", "this" or "mine", no
bondage, no liberation, and no property of self-nature.
क्व प्रायब्धातन कभातभण जीवन्मतुियतऩ क्व वा ।
क्व तद ्तवदहे कैवल्य ं तनतवशभ षे स्य सवदभ ा ॥ २०-४॥
kva prārabdhāni karmāṇi jīvanmuktirapi kva vā
kva tad videhakaivalyaṁ nirviśeṣasya sarvadā
For him who is always free from individual characteristics there
is no antecedent causal action, no liberation during life, and no
fulfilment at death.
क्व कता भ क्व च वा बोिा तनतिम ंस्फुयण ं क्व वा ।
क्वाऩयोऺ ं परं वा क्व तन्स्वबावस्य भ े सदा ॥ २०-५॥
kva kartā kva ca vā bhoktā niṣkriyaṁ sphuraṇaṁ kva vā
kvāparokṣaṁ phalaṁ vā kva niḥsvabhāvasya me sadā
For me, free from individuality, there is no doer and no reaper of
the consequences, no cessation of action, no arising of thought,
no immediate object, and no idea of results.
क्व रोकं क्व भभु ऺु वु ा भ क्व मोगी ऻानवान क्व् वा ।
क्व फि् क्व च वा भिु ् स्वस्वरूऩऽे हभद्वम े॥ २०-६॥
kva lokaṁ kva mumukṣurvā kva yogī jñānavān kva vā
kva baddhaḥ kva ca vā muktaḥ svasvarūpe'hamadvaye
There is no world, no seeker for liberation, no yogi, no seer, noone
bound and no-one liberated. I remain in my own non-dual
nature.
क्व सतृ ष्ट् क्व च सहं ाय् क्व साध्य ं क्व च साधन ं ।
क्व साधक् क्व तसतिवा भस्वस्वरूऩऽे हभद्वम े॥ २०-७॥
kva sṛṣṭiḥ kva ca saṁhāraḥ kva sādhyaṁ kva ca sādhanam
kva sādhakaḥ kva siddhirvā svasvarūpe'hamadvaye
There is no emanation or return, no goal, means, seeker or
achievment. I remain in my own non-dual nature.
क्व प्रभाता प्रभाण ं वा क्व प्रभमे ं क्व च प्रभा ।
क्व तकंतचत क्व् न तकंतचद ्वा सवदभ ा तवभरस्य भ॥े २०-८
kva pramātā pramāṇaṁ vā kva prameyaṁ kva ca pramā
kva kiṁcit kva na kiṁcid vā sarvadā vimalasya me
For me who am forever unblemishedf, there is no assessor, no
standard, nothing to assess, or assessment.
क्व तवऺऩे ् क्व चकै ाग्र्य ं क्व तनफोध् क्व भढू ता ।
क्व हष्भ क्व तवषादो वा सवदभ ा तनतिमस्य भ े॥ २०-९॥
kva vikṣepaḥ kva caikāgryaṁ kva nirbodhaḥ kva mūḍhatā
kva harṣaḥ kva viṣādo vā sarvadā niṣkriyasya me
For me who am forever actionless, there is no distraction or onepointedness
of mind, no lack of understanding, no stupidity, no
joy and no sorrow.
क्व चषै व्यवहायो वा क्व च सा ऩयभाथतभ ा ।
क्व सखु ं क्व च वा दुख ं तनतवभभ शस्यभ भ े सदा ॥ २०-१०॥
kva caiṣa vyavahāro vā kva ca sā paramārthatā
kva sukhaṁ kva ca vā dukhaṁ nirvimarśasya me sadā
For me who am always free from deliberations there is neither
conventional truth nor absolute truth, no happiness and no
suffering.
क्व भामा क्व च ससं ाय् क्व प्रीतततवयभ तत् क्व वा ।
क्व जीव् क्व च तद्ब्रह्म सवदभ ा तवभरस्य भ े॥ २०-११॥
kva māyā kva ca saṁsāraḥ kva prītirviratiḥ kva vā
kva jīvaḥ kva ca tadbrahma sarvadā vimalasya me
For me who am forever pure there is no illusion, no samsara, no
attachment or detechment, no living being and no God.
क्व प्रवतृ त्ततनवभ तृभत्तवा भ क्व भतुि् क्व च फन्धन ं ।
कू टस्थतनतवबभ ागस्य स्वस्थस्य भभ सवदभ ा ॥ २०-१२॥
kva pravṛttirnirvṛttirvā kva muktiḥ kva ca bandhanam
kūṭasthanirvibhāgasya svasthasya mama sarvadā
For me who am forever unmovable and indivisible, established
in myself, there is no activity or inactivity, no liberation and no
bondage.
क्वोऩदशे ् क्व वा शास्त्र ं क्व तशष्य् क्व च वा गरुु ् ।
क्व चातस्त ऩरुु षाथो वा तनरुऩाध्े तशवस्य भ॥े २०-१३॥
kvopadeśaḥ kva vā śāstraṁ kva śiṣyaḥ kva ca vā guruḥ
kva cāsti puruṣārtho vā nirupādheḥ śivasya me
For me who am blessed and without limitation, there is no
initiation or scripture, no disciple or teacher, and no goal of
human life.
क्व चातस्त क्व च वा नातस्त क्वातस्त चकै ं क्व च द्वम ं ।
फहुनात्र तकभिु ेन तकंतचन्नोतत्तष्ठत े भभ ॥ २०-१४॥
kva cāsti kva ca vā nāsti kvāsti caikaṁ kva ca dvayam
bahunātra kimuktena kiṁcinnottiṣṭhate mama

There is no being or non-being, no unity or dualism. What more
is there to say? Nothing proceeds out of me.
॥ॐ तत्सत॥्

No comments:

Post a Comment

hi write your comments here