Friday, July 30, 2010

Chapter 17 ॥सप्तदशोध्याम्॥

अष्टावक्र उवाच ॥
तने ऻानपरं प्राप्त ं मोगाभ्यासपरं तथा ।
तप्तृ ् स्वच्छेतन्द्यमो तनत्य ं एकाकी यभत े त ुम् ॥ १७-१॥
aṣṭāvakra uvāca
tena jñānaphalaṁ prāptaṁ yogābhyāsaphalaṁ tathā
tṛptaḥ svacchendriyo nityaṁ ekākī ramate tu yaḥ
Ashtavakta said: He who is content, with purified senses, and
always enjoys solitude, has gained the fruit of knowledge and
the fruit of the practice of yoga too.
न कदातचज्जगत्यतिन त् त्त्वऻा हन्त तखर्द्यतत ।
मत एकेन तने दे ं ऩणू ं ब्रह्माण्डभण्डरभ ॥् १७-२॥
na kadācijjagatyasmin tattvajñā hanta khidyati
yata ekena tenedaṁ pūrṇaṁ brahmāṇḍamaṇḍalam

The knower of truth is never distressed in this world, for the
whole round world is full of himself alone.
न जात ुतवषमा् केऽतऩ स्वायाभ ं हषमभ न्त्यभी ।
सल्लकीऩल्लवप्रीततभवबे ं तनफं ऩल्लवा् ॥ १७-३॥
na jātu viṣayāḥ ke'pi svārāmaṁ harṣayantyamī
sallakīpallavaprītamivebhaṁ niṁbapallavāḥ
None of these senses please a man who has found satisfaction
within, just as Nimba leaves do not please the elephant that likes
Sallaki leaves.
मस्त ुबोगषे ुबिु ेष ुन बवत्यतधवातसता ।
अबिु ेष ुतनयाकाऺं ी तदृशो बवदुरबभ ् ॥ १७-४॥
yastu bhogeṣu bhukteṣu na bhavatyadhivāsitā
abhukteṣu nirākāṁkṣī tadṛśo bhavadurlabhaḥ
The man who is not attached to the things he has enjoyed, and
does not hanker after the things he has not enjoyed, such a man
is hard to find.

फबु ऺु तुयह ससं ाय े भभु ऺु यु तऩ दृश्मत े ।
बोगभोऺतनयाकांऺी तवयरो तह भहाशम् ॥ १७-५॥
bubhukṣuriha saṁsāre mumukṣurapi dṛśyate
bhogamokṣanirākāṁkṣī viralo hi mahāśayaḥ
Those who desire pleasure and those who desire liberation are
both found in samsara, but the great souled man who desires
neither pleasure nor liberation is rare indeed.
धभाथभ कभ ाभभोऺषे ुजीतवत े भयण े तथा ।
कस्याप्यदु ायतचत्तस्य हमे ोऩादमे ता न तह ॥ १७-६॥
dharmārthakāmamokṣeṣu jīvite maraṇe tathā
kasyāpyudāracittasya heyopādeyatā na hi
It is only the noble minded who is free from attraction or
repulsion to religion, wealth, sensuality, and life and death too.
वाछं ा न तवश्वतवरम े न द्वषे स्तस्य च तस्थतौ ।
मथा जीतवकमा तिाद ्धन्य आस्त े मथा सखु भ॥् १७-७

vāṁchā na viśvavilaye na dveṣastasya ca sthitau
yathā jīvikayā tasmād dhanya āste yathā sukham
He feels no desire for the elimination of all this, nor anger at its
continuing, so the lucky man lives happily with whatever
sustinence presents itself.
कृ ताथोऽनने ऻानने त्ये वे ं गतरतधी् कृ ती ।
ऩश्मन शृ् ण्वन स्प् शृ न त्जघ्रन्न अ् श्नन्नस्त े मथा सखु भ॥् १७-८
kṛtārtho'nena jñānenetyevaṁ galitadhīḥ kṛtī
paśyan śṛṇvan spṛśan jighrann aśnannaste yathā sukham
Thus fulfilled through this knowledge, contented and with the
thinking mind emptied, he lives happily just seeing, hearing,
feeling, smelling and tasting.
शन्यू ा दृतष्टवथृभ ा चष्टे ा तवकरानीतन्द्यमातण च ।
न स्पहृ ा न तवयतिवा भ ऺीणससं ायसागय े ॥ १७-९॥
śūnyā dṛṣṭirvṛthā ceṣṭā vikalānīndriyāṇi ca
na spṛhā na viraktirvā kṣīṇasaṁsārasāgare

In him for whom the ocean of samsara has dried up, there is
neither attachment or aversion. His gaze is vacant, his behaviour
purposeless, and his senses inactive.
न जगतत भन तनद्रातत नोन्मीरतत न भीरतत ।
अहो ऩयदशा क्वातऩ वततभ े भिु चते स् ॥ १७-१०॥
na jagarti na nidrāti nonmīlati na mīlati
aho paradaśā kvāpi vartate muktacetasaḥ
Surely the supreme state is eveywhere for the liberated mind. He
is neither awake nor asleep, and neither opens or closes his eyes.
सवत्रभ दृश्मत ेस्वस्थ् सवत्रभ तवभराशम् ।
सभस्तवासना भिु ो भिु ् सवत्रभ याजत े॥ १७-११॥
sarvatra dṛśyate svasthaḥ sarvatra vimalāśayaḥ
samastavāsanā mukto muktaḥ sarvatra rājate
The liberated man is resplendent everywhere, free from all
desires. Everywhere he appears self-possessed and pure of heart.
ऩश्मन शृ् ण्वन स्प् शृ न त्जघ्रन्नश्नन ग् ण्ृ हन व् दन व्र् जन ।्

ईतहतानीतहतभै िभु ो भिु एव भहाशम् ॥ १७-१२॥
paśyan śṛṇvan spṛśan jighrann aśnan gṛṇhan vadan vrajan
īhitānīhitairmukto mukta eva mahāśayaḥ
Seeing, hearing, feeling, smelling, tasting, speaking and walking
about, the great souled man who is freed from trying to achieve
or avoid anything is free indeed.
न तनन्दतत न च स्तौतत न हृष्यतत न कुप्यतत ।
न ददातत न गण्ृ हातत भिु ् सवत्रभ नीयस् ॥ १७-१३॥
na nindati na ca stauti na hṛṣyati na kupyati
na dadāti na gṛṇhāti muktaḥ sarvatra nīrasaḥ
The liberated man is free from desires everywhere. He neither
blames, praises, rejoices, is disappointed, gives nor takes.
सानयु ागा ं तस्त्रम ं दृष्ट्वा भत्यृ ंुवा सभऩु तस्थत ं ।
अतवह्वरभना् स्वस्थो भिु एव भहाशम् ॥ १७-१४॥
sānurāgāṁ striyaṁ dṛṣṭvā mṛtyuṁ vā samupasthitam
avihvalamanāḥ svastho mukta eva mahāśayaḥ

When a great souled one is unperturbed in mind and selfpossessed
at either the sight of a woman full of desire or at
approaching death, he is truly liberated.
सखु े दु्ख े नय े नामां सऩं त्स ु तवऩत्स ु च ।
तवशषे ो नवै धीयस्य सवत्रभ सभदतशनभ ् ॥ १७-१५॥
sukhe duḥkhe nare nāryāṁ saṁpatsu vipatsu ca
viśeṣo naiva dhīrasya sarvatra samadarśinaḥ
There is no distinction between pleasure and pain, man and
woman, success and failure for the wise man who looks on
everything as equal.
न तहंसा नवै कारुण्म ं नौित्य ं न च दीनता ।
नाश्चम ं नवै च ऺोब् ऺीणससं यण े नय े ॥ १७-१६॥
na hiṁsā naiva kāruṇyaṁ nauddhatyaṁ na ca dīnatā
nāścaryaṁ naiva ca kṣobhaḥ kṣīṇasaṁsaraṇe nare
There is no aggression nor compassion, no pride nor humility, no
wonder nor confusion for the man whose days of in samsara are
over.

न भिु ो तवषमद्वष्टे ा न वा तवषमरोरृऩ् ।
अससं िभना तनत्य ं प्राप्ताप्राप्तभऩु ाश्नतु े॥ १७-१७॥
na mukto viṣayadveṣṭā na vā viṣayalolupaḥ
asaṁsaktamanā nityaṁ prāptāprāptamupāśnute
The liberated man is not averse to the senses and nor is he
attached to them. He enjoys hinself continually with an
unattached mind in both achievement and non-achievement.
सभाधानसभाधानतहतातहततवकिना् ।
शून्यतचत्तो न जानातत कैवल्यतभव संतस्थत्॥१७-१८॥
samādhānasamādhānahitāhitavikalpanāḥ
śūnyacitto na jānāti kaivalyamiva saṁsthitaḥ
One established in the Absolute state with an empty mind does
not know the alternatives of inner stillness and lack of inner
stillness, and of good and evil.
तनभभभ ो तनयहंकायो न तकंतचतदतत तनतश्चत् ।
अन्तगतभरतसवाशभ ् कुवन्नभ तऩ कयोतत न ॥ १७-१९॥
nirmamo nirahaṁkāro na kiṁciditi niścitaḥ
antargalitasarvāśaḥ kurvannapi karoti na
Free of "me" and "mine" and of a sense of responsibility, aware
that "Nothing exists", with all desires extinguished within, a man
does not act even in acting.
भन्प्रकाशसंभोहस्वप्नजाड्यतववतजतभ ् ।
दशा ं काभतऩ सप्रं ाप्तो बवदे ्गतरतभानस् ॥ १७-२०॥
manaḥprakāśasaṁmohasvapnajāḍyavivarjitaḥ
daśāṁ kāmapi saṁprāpto bhaved galitamānasaḥ
He whose thinking mind is dissolved achieves the indescribable
state and is free from the mental display of delusion, dream and
ignorance.

No comments:

Post a Comment

hi write your comments here