Friday, July 30, 2010

Chapter 11 ॥एकादशोध्याम्॥

अष्टावक्र उवाच ॥
बावाबावतवकायश्च स्वबावातदतत तनश्चमी ।
तनतवकभ ायो गतक्लेश् सखु ने वै ोऩशाम्यतत ॥ ११-१॥
aṣṭāvakra uvāca
bhāvābhāvavikāraśca svabhāvāditi niścayī
nirvikāro gatakleśaḥ sukhenaivopaśāmyati
Ashtavakra:Unmoved and undistressed, realising that being,
non-being and change are of the very nature of things, one easily
finds peace.
ईश्वय् सवतभनभातभ ा नहे ान्य इतत तनश्चमी ।
अन्तगतभरतसवाशभ ् शान्त् क्वातऩ न सज्जत े॥ ११-२॥
īśvaraḥ sarvanirmātā nehānya iti niścayī
antargalitasarvāśaḥ śāntaḥ kvāpi na sajjate
At peace, having shed all desires within, and realising that
nothing exists here but the Lord, the Creator of all things, one is
no longer attached to anything.
आऩद् सऩं द् कारे दवै ादवे ते त तनश्चमी ।
तप्तृ ् स्वस्थतेन्द्यमो तनत्य ं न वाचछतत न शोचतत॥११-३॥
āpadaḥ saṁpadaḥ kāle daivādeveti niścayī
tṛptaḥ svasthendriyo nityaṁ na vānchati na śocati
Realising that misfortune and fortune come in their turn from
fate, one is contented, one's senses under control, and does not
like or dislike.
सखु दु्ख े जन्मभत्यृ ू दवै ादवे ते त तनश्चमी ।
साध्यादशी तनयामास् कुवन्नभ तऩ न तरप्यत े॥ ११-४॥
sukhaduḥkhe janmamṛtyū daivādeveti niścayī
sādhyādarśī nirāyāsaḥ kurvannapi na lipyate
Realising that pleasure and pain, birth and death are from fate,
and that one's desires cannot be achieved, one remains inactive,
and even when acting does not get attached.

तचन्तमा जामत े दु्ख ं नान्यथहे ते त तनश्चमी ।
तमा हीन् सखु ी शान्त् सवत्रभ गतरतस्पहृ ् ॥ ११-५॥
cintayā jāyate duḥkhaṁ nānyatheheti niścayī
tayā hīnaḥ sukhī śāntaḥ sarvatra galitaspṛhaḥ
Realising that suffering arises from nothing other than thinking,
dropping all desires one rids oneself of it, and is happy and at
peace everywhere.
नाहं दहे ो न भ े दहे ो फोधोऽहतभतत तनश्चमी ।
कैवल्य ं इव सप्रं ाप्तो न ियत्यकृ त ं कृ तभ ॥् ११-६॥
nāhaṁ deho na me deho bodho'hamiti niścayī
kaivalyaṁ iva saṁprāpto na smaratyakṛtaṁ kṛtam
Realising, "I am not the body, nor is the body mine. I am
awareness", one attains the supreme state and no longer
remembers things done or undone.
आब्रह्मस्तफं ऩमन्तभ ं अहभवे ते त तनश्चमी ।
तनतवकभ ि् शतुच् शान्त् प्राप्ताप्राप्ततवतनवतृभ ् ॥ ११-७॥

ābrahmastaṁbaparyantaṁ ahameveti niścayī
nirvikalpaḥ śuciḥ śāntaḥ prāptāprāptavinirvṛtaḥ
Realising, "I alone exist, from Brahma down to the last clump of
grass", one becomes free from uncertainty, pure, at peace and
unconcerned about what has been attained or not.
नाश्चमतभभद ं तवश्व ं न तकंतचतदतत तनश्चमी ।
तनवासभ न् स्फू ततभभ ात्रो न तकंतचतदव शाम्यतत ॥ ११-८॥
nāścaryamidaṁ viśvaṁ na kiṁciditi niścayī
nirvāsanaḥ sphūrtimātro na kiṁcidiva śāmyati
Realising that all this varied and wonderful world is nothing, one
becomes pure receptivity, free from inclinations, and as if
nothing existed, one finds peace.

No comments:

Post a Comment

hi write your comments here