Saturday, July 31, 2010

Chapter 20 ॥तवंशतततभोध्याम्॥

जनक उवाच ॥
क्व बूतातन क्व देहो वा क्वेतन्द्यमातण क्व वा भन् ।
क्व शन्यू ं क्व च नयै ाश्म ं भत्स्वरूऩ ेतनयंजन े॥ २०-१॥
janaka uvāca
kva bhūtāni kva deho vā kvendriyāṇi kva vā manaḥ
kva śūnyaṁ kva ca nairāśyaṁ matsvarūpe niraṁjane
Janaka: In my unblemished nature there are no elements, no
body, no faculties no mind. There is no void and no despair.
क्व शास्त्र ं क्वात्मतवऻान ं क्व वा तनतवषभ म ं भन् ।
क्व ततृ प्त् क्व तवतष्णृ ात्व ं गतद्वन्द्वस्य भ े सदा ॥ २०-२॥
kva śāstraṁ kvātmavijñānaṁ kva vā nirviṣayaṁ manaḥ
kva tṛptiḥ kva vitṛṣṇātvaṁ gatadvandvasya me sadā
For me, free from the sense of dualism, there are no scriptures, no
self-knowledge, no mind free from an object, no satisfaction and
no freedom from desire.
क्व तवर्द्या क्व च वातवर्द्या क्वाहं क्वेदं भभ क्व वा ।
क्व फन्ध क्व च वा भोऺ् स्वरूऩस्य क्व रूतऩता ॥ २०-३॥
kva vidyā kva ca vāvidyā kvāhaṁ kvedaṁ mama kva vā
kva bandha kva ca vā mokṣaḥ svarūpasya kva rūpit
There is no knowledge or ignorance, no "me", "this" or "mine", no
bondage, no liberation, and no property of self-nature.
क्व प्रायब्धातन कभातभण जीवन्मतुियतऩ क्व वा ।
क्व तद ्तवदहे कैवल्य ं तनतवशभ षे स्य सवदभ ा ॥ २०-४॥
kva prārabdhāni karmāṇi jīvanmuktirapi kva vā
kva tad videhakaivalyaṁ nirviśeṣasya sarvadā
For him who is always free from individual characteristics there
is no antecedent causal action, no liberation during life, and no
fulfilment at death.
क्व कता भ क्व च वा बोिा तनतिम ंस्फुयण ं क्व वा ।
क्वाऩयोऺ ं परं वा क्व तन्स्वबावस्य भ े सदा ॥ २०-५॥
kva kartā kva ca vā bhoktā niṣkriyaṁ sphuraṇaṁ kva vā
kvāparokṣaṁ phalaṁ vā kva niḥsvabhāvasya me sadā
For me, free from individuality, there is no doer and no reaper of
the consequences, no cessation of action, no arising of thought,
no immediate object, and no idea of results.
क्व रोकं क्व भभु ऺु वु ा भ क्व मोगी ऻानवान क्व् वा ।
क्व फि् क्व च वा भिु ् स्वस्वरूऩऽे हभद्वम े॥ २०-६॥
kva lokaṁ kva mumukṣurvā kva yogī jñānavān kva vā
kva baddhaḥ kva ca vā muktaḥ svasvarūpe'hamadvaye
There is no world, no seeker for liberation, no yogi, no seer, noone
bound and no-one liberated. I remain in my own non-dual
nature.
क्व सतृ ष्ट् क्व च सहं ाय् क्व साध्य ं क्व च साधन ं ।
क्व साधक् क्व तसतिवा भस्वस्वरूऩऽे हभद्वम े॥ २०-७॥
kva sṛṣṭiḥ kva ca saṁhāraḥ kva sādhyaṁ kva ca sādhanam
kva sādhakaḥ kva siddhirvā svasvarūpe'hamadvaye
There is no emanation or return, no goal, means, seeker or
achievment. I remain in my own non-dual nature.
क्व प्रभाता प्रभाण ं वा क्व प्रभमे ं क्व च प्रभा ।
क्व तकंतचत क्व् न तकंतचद ्वा सवदभ ा तवभरस्य भ॥े २०-८
kva pramātā pramāṇaṁ vā kva prameyaṁ kva ca pramā
kva kiṁcit kva na kiṁcid vā sarvadā vimalasya me
For me who am forever unblemishedf, there is no assessor, no
standard, nothing to assess, or assessment.
क्व तवऺऩे ् क्व चकै ाग्र्य ं क्व तनफोध् क्व भढू ता ।
क्व हष्भ क्व तवषादो वा सवदभ ा तनतिमस्य भ े॥ २०-९॥
kva vikṣepaḥ kva caikāgryaṁ kva nirbodhaḥ kva mūḍhatā
kva harṣaḥ kva viṣādo vā sarvadā niṣkriyasya me
For me who am forever actionless, there is no distraction or onepointedness
of mind, no lack of understanding, no stupidity, no
joy and no sorrow.
क्व चषै व्यवहायो वा क्व च सा ऩयभाथतभ ा ।
क्व सखु ं क्व च वा दुख ं तनतवभभ शस्यभ भ े सदा ॥ २०-१०॥
kva caiṣa vyavahāro vā kva ca sā paramārthatā
kva sukhaṁ kva ca vā dukhaṁ nirvimarśasya me sadā
For me who am always free from deliberations there is neither
conventional truth nor absolute truth, no happiness and no
suffering.
क्व भामा क्व च ससं ाय् क्व प्रीतततवयभ तत् क्व वा ।
क्व जीव् क्व च तद्ब्रह्म सवदभ ा तवभरस्य भ े॥ २०-११॥
kva māyā kva ca saṁsāraḥ kva prītirviratiḥ kva vā
kva jīvaḥ kva ca tadbrahma sarvadā vimalasya me
For me who am forever pure there is no illusion, no samsara, no
attachment or detechment, no living being and no God.
क्व प्रवतृ त्ततनवभ तृभत्तवा भ क्व भतुि् क्व च फन्धन ं ।
कू टस्थतनतवबभ ागस्य स्वस्थस्य भभ सवदभ ा ॥ २०-१२॥
kva pravṛttirnirvṛttirvā kva muktiḥ kva ca bandhanam
kūṭasthanirvibhāgasya svasthasya mama sarvadā
For me who am forever unmovable and indivisible, established
in myself, there is no activity or inactivity, no liberation and no
bondage.
क्वोऩदशे ् क्व वा शास्त्र ं क्व तशष्य् क्व च वा गरुु ् ।
क्व चातस्त ऩरुु षाथो वा तनरुऩाध्े तशवस्य भ॥े २०-१३॥
kvopadeśaḥ kva vā śāstraṁ kva śiṣyaḥ kva ca vā guruḥ
kva cāsti puruṣārtho vā nirupādheḥ śivasya me
For me who am blessed and without limitation, there is no
initiation or scripture, no disciple or teacher, and no goal of
human life.
क्व चातस्त क्व च वा नातस्त क्वातस्त चकै ं क्व च द्वम ं ।
फहुनात्र तकभिु ेन तकंतचन्नोतत्तष्ठत े भभ ॥ २०-१४॥
kva cāsti kva ca vā nāsti kvāsti caikaṁ kva ca dvayam
bahunātra kimuktena kiṁcinnottiṣṭhate mama

There is no being or non-being, no unity or dualism. What more
is there to say? Nothing proceeds out of me.
॥ॐ तत्सत॥्

Friday, July 30, 2010

Chapter 19 ॥एकोनतवंशोऽध्याम्॥

जनक उवाच ॥
तत्त्वतवऻानसन्दंशभादाम हृदमोदयात ।्
नातवधऩयाभशशभ ल्योिाय् कृ तो भमा ॥ १९-१॥
janaka uvāca
tattvavijñānasandaṁśamādāya hṛdayodarāt
nāvidhaparāmarśaśalyoddhāraḥ kṛto mayā
Janaka: Using the tweezers of the knowledge of the truth I have
managed to extract the painful thorn of endless opinions from
the recesses of my heart.
क्व धभ्भ क्व च वा काभ् क्व चाथ्भ क्व तववते कता ।
क्व द्वतै ं क्व च वाऽद्वतै ंस्वभतहति तस्थतस्य भ े॥ १९-२॥
kva dharmaḥ kva ca vā kāmaḥ kva cārthaḥ kva vivekitā
kva dvaitaṁ kva ca vā'dvaitaṁ svamahimni sthitasya me


For me, established in my own glory, there is no religion,
sensuality, possessions, philosophy, duality or even non-duality.
क्व बतू ं क्व बतवष्यद ्वा वतभभ ानभतऩ क्व वा ।
क्व दशे ् क्व च वा तनत्य ंस्वभतहति तस्थतस्य भ॥े १९-३॥
kva bhūtaṁ kva bhaviṣyad vā vartamānamapi kva vā
kva deśaḥ kva ca vā nityaṁ svamahimni sthitasya me
For me established in my own glory, there is no past, future or
present. There is no space or even eternity.
क्व चात्मा क्व च वानात्मा क्व शबु ं क्वाशबु ं मथा ।
क्व तचन्ता क्व च वातचन्ता स्वभतहति तस्थतस्य भ॥े १९-४
kva cātmā kva ca vānātmā kva śubhaṁ kvāśubhaṁ yathā
kva cintā kva ca vācintā svamahimni sthitasya me
For me established in my own glory, there is no self or non-self,
no good or evil, no thought or even absence of thought.
क्व स्वप्न् क्व सषु तुप्तवा भ क्व च जागयण ं तथा ।
क्व ततुयम ं बम ं वातऩ स्वभतहति तस्थतस्य भ े॥ १९-५॥
kva svapnaḥ kva suṣuptirvā kva ca jāgaraṇaṁ tathā
kva turīyaṁ bhayaṁ vāpi svamahimni sthitasya me
For me established in my own glory, there is no dreaming or
deep sleep, no waking nor fourth state beyond them, and
certainly no fear.
क्व दूयं क्व सभीऩं वा फाह्यं क्वाभ्यन्तयं क्व वा ।
क्व स्थूरं क्व च वा सक्ष्मू ंस्वभतहति तस्थतस्य भ॥े १९-६॥
kva dūraṁ kva samīpaṁ vā bāhyaṁ kvābhyantaraṁ kva vā
kva sthūlaṁ kva ca vā sūkṣmaṁ svamahimni sthitasya me
For me established in my own glory, there is nothing far away
and nothing near, nothing within or without, nothing large and
nothing small.
क्व भत्यृ जु ीतवत ं वा क्व रोका् क्वास्य क्व रौतककं ।
क्व रम् क्व सभातधवा भस्वभतहति तस्थतस्य भ े॥ १९-७॥
kva mṛtyurjīvitaṁ vā kva lokāḥ kvāsya kva laukikam
kva layaḥ kva samādhirvā svamahimni sthitasya me

For me established in my own glory, there is no life or death, no
worlds or things of this world, no distraction and no stillness of
mind.
अरं तत्रवगकभ थमा मोगस्य कथमाप्यरं ।
अरं तवऻानकथमा तवश्रान्तस्य भभात्मतन ॥ १९-८॥
alaṁ trivargakathayā yogasya kathayāpyalam
alaṁ vijñānakathayā viśrāntasya mamātmani
For me remaining in myself, there is no need for talk of the three
goals of life, of yoga or of knowledge.